burt2的个人博客分享 http://blog.sciencenet.cn/u/burt2

博文

心经里的“舍利子”可能是标点符号的作用

已有 5475 次阅读 2016-8-23 09:23 |个人分类:随感|系统分类:观点评述

观自在菩萨    行深般若波罗蜜多时    照见五蕴皆空  度一切苦厄-------------立论

(色不异空 空不异色 色即是空 空即是色 受想行识 亦复如是) --------------简单解释(是什么),可能是学生做笔记的标注,也就是说原正文可能没有这句

是诸法空相   不生不灭  不垢不净   不增不减  是故空中无色  无受想行识  无眼耳鼻舌身意   无色声香味触法  无眼界   乃至无意识界  无无明   亦无无明尽  乃至无老死   亦无老死尽  无苦集灭道   无智亦无得   以无所得故  菩提萨陲   ---------------深入阐述

依般若波罗蜜多故  心无挂碍   无挂碍故   无有恐怖  远离颠倒梦想   究竟涅盘  

三世诸佛   依般若波罗蜜多故  得阿耨多罗三藐三菩提  故知般若波罗蜜多   是大神咒   是大明咒   是无上咒  是无等等咒   能除一切苦   真实不虚  ---------------所以

故说般若波罗蜜多咒  即说咒曰   揭谛揭谛   波罗揭谛  波罗僧揭谛   菩提娑婆诃

---------------结论



早上看李兆良老师的博文有感

http://blog.sciencenet.cn/blog-1674084-998062.html

--------------------------------------------------------------------

又仔细看了下,觉得后面两句也像注解,删了,删完后是:

观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。

是诸法空相,不生不灭,不垢不净,不增不减。

是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无名,亦无无名尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得。

-----------------------------------------------------------------------

注:24日晚李老师更新博文最新考证结果,有了最早期完整全文及翻译,十分珍贵,读来受益良多,感谢李老师!

http://blog.sciencenet.cn/home.php?mod=space&uid=1674084&do=blog&id=998451


心经梵文,读音,汉译

http://www.chinadmd.com/file/exzwuxwwtouwieaopivawris_1.html

心经梵文

ॐमणिऩद्मेह

aum maṇi padme hūm

嘛呢叭咩

प्राऩारममतारृदयसूत्र

prajñāpāramitā-hṛdaya-sūtraṃ

般若波罗蜜多

नमःसर्वाय

namaḥ sarvajñāya .

(归命一切智者)

आयावर्ऱोकितेश्वरबोमधसत्त्र्ोगॊभीरायाॊप्राऩारममतायाॊचयांचरमािोव्यर्ऱोियमतस्म

ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃcaramāṇo vyavalokayati sma .

自在菩萨行深般若波罗蜜多照见

ऩञ्चस्िन्धाःताॊश्चस्र्भाऩशून्यान्ऩश्यमतस्म

pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .

皆空度一切苦厄

इहशाररऩुत्ररूऩॊशून्यताशून्यतैर्रूऩॊरूऩान्नऩृथि्शून्यऩाशूयऩायाऩृथग्रूऩयद्रऩसाशून्यतायाशून्यतातद्रऩ

iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthakśūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .

(此)舍利子(色即空)(空即是色)色不异空空不异色色即是空空即是色

एर्मेर्र्ेदनासॊासॊस्िारवर्ानामन

evameva vedanā saṃjña saṃskāra vijñānāni .

〔后〕亦复如是

इहशाररऩुत्रसर्वधमावःशून्यताऱिाअनुत्ऩन्नाअमनरुद्धाअमऱावर्मऱानोनाऩररऩूिावः

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannāaniruddhā amalā na vimalā anonā na paripūrṇāḥ .

(此)舍利子诸法〔前〕空相不生不灭不垢不净不增不减

तस्माच्छाररऩुत्रशून्यतायाॊरूऩॊर्ेदनासॊसॊस्िारावर्ानामन

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā nasaṃskārā na vijñānāni . 是故(舍利子)空中(无)(无)(无)

चश्रुःश्रोत्रघ्रािणजह्वािायमनाॊमस

na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .

रूऩशब्दगन्धरसस्प्रष्ठव्यधमावः

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .

चि्षुधावचयावर्न्नमनोवर्ानधातुः

na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .

眼界乃至意识界

वर्द्यनावर्द्यवर्द्यायोनावर्द्यायोयार्न्नजरामरिॊजरामरियोदःखसमुदयमनरोधमागावानॊप्रामिनावप्रामिः

na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan najarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ naprāptir na aprāptiḥ .

(无明)无明(无明尽)亦无无明尽乃至老死亦无老死尽苦集灭道亦无(无无得)

तस्माच्छाररऩुत्राप्रामित्र्ाद्बोमधसत्त्र्ोप्राऩारममतामामश्रत्यवर्हरत्यमचत्तार्रिः

tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitāmāśritya viharatyacitta-āvaraṇaḥ . 以无所得故菩提萨埵依般若波罗蜜多故心无罣碍

मचत्तार्रिनाणस्तत्र्ादत्रस्तोवर्ऩयावसामतक्रान्तोमनष्ठमनर्ाविः

citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ.

无罣碍故无有恐怖远离颠倒梦想究竟涅盘

त्र्यध्र्व्यर्णस्थताःसर्वबद्धाःप्राऩारममतामामश्रत्यानुत्तराॊसम्यक्सॊबोमधममभसॊबद्धाः

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityaanuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .

三世诸佛依般若波罗蜜多故阿耨多罗三藐三菩提

तस्माज्ज्ातव्योप्राऩारममतामहामन्त्रोमहावर्द्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रःसर्वदःसत्यमममथ्यत्र्ातखप्रशमनःप्राऩारममतायासुक्तोमन्त्रः

tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro'nuttara-mantro 'samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvātprajñāpāramitāyām ukto

mantraḥ .

般若波罗蜜多是大神咒是大明咒是无上咒是无等等咒能除一切苦真实不虚故说般若波罗蜜多咒

तद्यथागतेगतेऩारगतेऩारसॊगतेबोमधस्र्ाहा

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .

即说咒曰揭谛揭谛波罗揭谛波罗僧揭谛菩提娑婆诃

[即说咒曰渡去彼岸都渡去彼岸共证菩提]

इमतप्राऩारममतारृदयॊ

iti prajñāpāramitā-hṛdayaṃ samāptaṃ .

(般若波罗蜜多心经终)

समािॊ





https://wap.sciencenet.cn/blog-1500885-998102.html

上一篇:为什么要挺王石
下一篇:大学生创业宜早行
收藏 IP: 14.151.174.*| 热度|

2 骆小红 wangbin6087

该博文允许注册用户评论 请点击登录 评论 (10 个评论)

数据加载中...

Archiver|手机版|科学网 ( 京ICP备07017567号-12 )

GMT+8, 2024-3-28 23:33

Powered by ScienceNet.cn

Copyright © 2007- 中国科学报社

返回顶部